Teks Sang Hyang Kamahayanikan

Namo Buddhāya

Nihan kalingan ing oṃ ah huṃ, yan pinakapangashiṣṭhāna umajarakan as bhatāra trayakṣara sira paramārtha kāya vāk citta vajra ngaran ira.

1. Ehi vatsa mahāyānam mantracāryanayam vidhim deśayiṣyāmi te samyak bhājanas tvaṃ mahānaye.

2. Atītā ye hi sambuddhāḥ tathā caipvāpy anāgatāḥ pratyutpannāś ca ye nāthāḥ tiṣṭhanti ca jagaddhitāḥ.

3. Taiśca sarbvair imaṃ bhajraṃ jñātvā mantravidhim paraṃ prāpta sarbvajñatā vīraih bodhimūle hy'alakṣaṇa.

4. Mantraprayogam atulam yena bhagnam mahāvalam mārasainyam mahāghoram sāksyasinhena tāyīnā.

5. Eṣa mārgga varah śrīmān mahāyāna mahodayah yena yūyam gamiṣyanto bhavisyatha tathāgatāḥ.

6. Svayambhuvo mahābhāgāh sarbalokasya yajñiyāh astināstibyatikrāntam ākāśameva nirmmalam.

7. Gambhīraṃ atigambhīraṃ apy atarkyamanāvilaṃ sarbvaprapañcarahitaṃ prapañcebhih prapañcitaṃ.

8. Karmmakriyāvirahitaṃ satyadvayā anāśrayaṃ idam yānavaraṃ śreṣtam abhyasyata naye sthitāḥ.

9. Oṃ ! Bajrodaka oṃ ah huṃ ! Iki śapatha hṛdaya.

10. Idañ te nārakam vāri samayātikramo vahet samayarakṣanāt siddhye siddham bajrāmṛtodakam.

11. Bajram ghantāñ ca mudrāñ ca tan nāmaṇḍalindo vadet hased vāśraddhavān eva janaḥ saṅgaṇikāsthitaḥ.

12. Ayan te samayo bajri bajrasatva iti smṛtaḥ ayeśayatu tenaiva bajrajñānam anuttaraṃ.

13. Bajram ghantāñ ca mudrāñ ca tan nāmaṇḍalino vadetom bajrasatvaḥ svayan te 'dya cakṣūdghātanatatparaḥ udghātayati sarbvakso bajracaksur anuttaraṃ.

14. Idañ ca maṇḍalam paśya śraddhāñ janayathādhunā kule jāto 'si buddhānām sarbvamantrair adhisthitaḥ.

15. Sampado 'bhimukhāḥ sarbvāḥ siddhayogatayascate pālaya samayaṃ siddhyai mantresūdyogavān bhava.

16. Iṃ oṃ bajranetrāya, harahara paṭalaṃ hṛdi ajñānapaṭalaṃ vatsa punaṃ hi jinais tava śalākair vaidyarājendraiḥ yathālokasya taimiraṃ.

17. Prativimsamā dharmmā accāh śuddhā hy anāvilāḥ agrāhyā abhilapyāś ca hetukarmasamudbhavāḥ.